Declension table of ?vṛddhyājīva

Deva

MasculineSingularDualPlural
Nominativevṛddhyājīvaḥ vṛddhyājīvau vṛddhyājīvāḥ
Vocativevṛddhyājīva vṛddhyājīvau vṛddhyājīvāḥ
Accusativevṛddhyājīvam vṛddhyājīvau vṛddhyājīvān
Instrumentalvṛddhyājīvena vṛddhyājīvābhyām vṛddhyājīvaiḥ vṛddhyājīvebhiḥ
Dativevṛddhyājīvāya vṛddhyājīvābhyām vṛddhyājīvebhyaḥ
Ablativevṛddhyājīvāt vṛddhyājīvābhyām vṛddhyājīvebhyaḥ
Genitivevṛddhyājīvasya vṛddhyājīvayoḥ vṛddhyājīvānām
Locativevṛddhyājīve vṛddhyājīvayoḥ vṛddhyājīveṣu

Compound vṛddhyājīva -

Adverb -vṛddhyājīvam -vṛddhyājīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria