Declension table of ?vṛddhopasevinī

Deva

FeminineSingularDualPlural
Nominativevṛddhopasevinī vṛddhopasevinyau vṛddhopasevinyaḥ
Vocativevṛddhopasevini vṛddhopasevinyau vṛddhopasevinyaḥ
Accusativevṛddhopasevinīm vṛddhopasevinyau vṛddhopasevinīḥ
Instrumentalvṛddhopasevinyā vṛddhopasevinībhyām vṛddhopasevinībhiḥ
Dativevṛddhopasevinyai vṛddhopasevinībhyām vṛddhopasevinībhyaḥ
Ablativevṛddhopasevinyāḥ vṛddhopasevinībhyām vṛddhopasevinībhyaḥ
Genitivevṛddhopasevinyāḥ vṛddhopasevinyoḥ vṛddhopasevinīnām
Locativevṛddhopasevinyām vṛddhopasevinyoḥ vṛddhopasevinīṣu

Compound vṛddhopasevini - vṛddhopasevinī -

Adverb -vṛddhopasevini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria