Declension table of ?vṛddhopasevin

Deva

MasculineSingularDualPlural
Nominativevṛddhopasevī vṛddhopasevinau vṛddhopasevinaḥ
Vocativevṛddhopasevin vṛddhopasevinau vṛddhopasevinaḥ
Accusativevṛddhopasevinam vṛddhopasevinau vṛddhopasevinaḥ
Instrumentalvṛddhopasevinā vṛddhopasevibhyām vṛddhopasevibhiḥ
Dativevṛddhopasevine vṛddhopasevibhyām vṛddhopasevibhyaḥ
Ablativevṛddhopasevinaḥ vṛddhopasevibhyām vṛddhopasevibhyaḥ
Genitivevṛddhopasevinaḥ vṛddhopasevinoḥ vṛddhopasevinām
Locativevṛddhopasevini vṛddhopasevinoḥ vṛddhopaseviṣu

Compound vṛddhopasevi -

Adverb -vṛddhopasevi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria