Declension table of ?vṛddhiśrāddhavidhi

Deva

MasculineSingularDualPlural
Nominativevṛddhiśrāddhavidhiḥ vṛddhiśrāddhavidhī vṛddhiśrāddhavidhayaḥ
Vocativevṛddhiśrāddhavidhe vṛddhiśrāddhavidhī vṛddhiśrāddhavidhayaḥ
Accusativevṛddhiśrāddhavidhim vṛddhiśrāddhavidhī vṛddhiśrāddhavidhīn
Instrumentalvṛddhiśrāddhavidhinā vṛddhiśrāddhavidhibhyām vṛddhiśrāddhavidhibhiḥ
Dativevṛddhiśrāddhavidhaye vṛddhiśrāddhavidhibhyām vṛddhiśrāddhavidhibhyaḥ
Ablativevṛddhiśrāddhavidheḥ vṛddhiśrāddhavidhibhyām vṛddhiśrāddhavidhibhyaḥ
Genitivevṛddhiśrāddhavidheḥ vṛddhiśrāddhavidhyoḥ vṛddhiśrāddhavidhīnām
Locativevṛddhiśrāddhavidhau vṛddhiśrāddhavidhyoḥ vṛddhiśrāddhavidhiṣu

Compound vṛddhiśrāddhavidhi -

Adverb -vṛddhiśrāddhavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria