Declension table of ?vṛddhiśrāddhaprayoga

Deva

MasculineSingularDualPlural
Nominativevṛddhiśrāddhaprayogaḥ vṛddhiśrāddhaprayogau vṛddhiśrāddhaprayogāḥ
Vocativevṛddhiśrāddhaprayoga vṛddhiśrāddhaprayogau vṛddhiśrāddhaprayogāḥ
Accusativevṛddhiśrāddhaprayogam vṛddhiśrāddhaprayogau vṛddhiśrāddhaprayogān
Instrumentalvṛddhiśrāddhaprayogeṇa vṛddhiśrāddhaprayogābhyām vṛddhiśrāddhaprayogaiḥ vṛddhiśrāddhaprayogebhiḥ
Dativevṛddhiśrāddhaprayogāya vṛddhiśrāddhaprayogābhyām vṛddhiśrāddhaprayogebhyaḥ
Ablativevṛddhiśrāddhaprayogāt vṛddhiśrāddhaprayogābhyām vṛddhiśrāddhaprayogebhyaḥ
Genitivevṛddhiśrāddhaprayogasya vṛddhiśrāddhaprayogayoḥ vṛddhiśrāddhaprayogāṇām
Locativevṛddhiśrāddhaprayoge vṛddhiśrāddhaprayogayoḥ vṛddhiśrāddhaprayogeṣu

Compound vṛddhiśrāddhaprayoga -

Adverb -vṛddhiśrāddhaprayogam -vṛddhiśrāddhaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria