Declension table of ?vṛddhiśrāddha

Deva

NeuterSingularDualPlural
Nominativevṛddhiśrāddham vṛddhiśrāddhe vṛddhiśrāddhāni
Vocativevṛddhiśrāddha vṛddhiśrāddhe vṛddhiśrāddhāni
Accusativevṛddhiśrāddham vṛddhiśrāddhe vṛddhiśrāddhāni
Instrumentalvṛddhiśrāddhena vṛddhiśrāddhābhyām vṛddhiśrāddhaiḥ
Dativevṛddhiśrāddhāya vṛddhiśrāddhābhyām vṛddhiśrāddhebhyaḥ
Ablativevṛddhiśrāddhāt vṛddhiśrāddhābhyām vṛddhiśrāddhebhyaḥ
Genitivevṛddhiśrāddhasya vṛddhiśrāddhayoḥ vṛddhiśrāddhānām
Locativevṛddhiśrāddhe vṛddhiśrāddhayoḥ vṛddhiśrāddheṣu

Compound vṛddhiśrāddha -

Adverb -vṛddhiśrāddham -vṛddhiśrāddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria