Declension table of ?vṛddhirādaicsūtravicāra

Deva

MasculineSingularDualPlural
Nominativevṛddhirādaicsūtravicāraḥ vṛddhirādaicsūtravicārau vṛddhirādaicsūtravicārāḥ
Vocativevṛddhirādaicsūtravicāra vṛddhirādaicsūtravicārau vṛddhirādaicsūtravicārāḥ
Accusativevṛddhirādaicsūtravicāram vṛddhirādaicsūtravicārau vṛddhirādaicsūtravicārān
Instrumentalvṛddhirādaicsūtravicāreṇa vṛddhirādaicsūtravicārābhyām vṛddhirādaicsūtravicāraiḥ vṛddhirādaicsūtravicārebhiḥ
Dativevṛddhirādaicsūtravicārāya vṛddhirādaicsūtravicārābhyām vṛddhirādaicsūtravicārebhyaḥ
Ablativevṛddhirādaicsūtravicārāt vṛddhirādaicsūtravicārābhyām vṛddhirādaicsūtravicārebhyaḥ
Genitivevṛddhirādaicsūtravicārasya vṛddhirādaicsūtravicārayoḥ vṛddhirādaicsūtravicārāṇām
Locativevṛddhirādaicsūtravicāre vṛddhirādaicsūtravicārayoḥ vṛddhirādaicsūtravicāreṣu

Compound vṛddhirādaicsūtravicāra -

Adverb -vṛddhirādaicsūtravicāram -vṛddhirādaicsūtravicārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria