Declension table of vṛddhimat

Deva

MasculineSingularDualPlural
Nominativevṛddhimān vṛddhimantau vṛddhimantaḥ
Vocativevṛddhiman vṛddhimantau vṛddhimantaḥ
Accusativevṛddhimantam vṛddhimantau vṛddhimataḥ
Instrumentalvṛddhimatā vṛddhimadbhyām vṛddhimadbhiḥ
Dativevṛddhimate vṛddhimadbhyām vṛddhimadbhyaḥ
Ablativevṛddhimataḥ vṛddhimadbhyām vṛddhimadbhyaḥ
Genitivevṛddhimataḥ vṛddhimatoḥ vṛddhimatām
Locativevṛddhimati vṛddhimatoḥ vṛddhimatsu

Compound vṛddhimat -

Adverb -vṛddhimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria