Declension table of vṛddhikara

Deva

NeuterSingularDualPlural
Nominativevṛddhikaram vṛddhikare vṛddhikarāṇi
Vocativevṛddhikara vṛddhikare vṛddhikarāṇi
Accusativevṛddhikaram vṛddhikare vṛddhikarāṇi
Instrumentalvṛddhikareṇa vṛddhikarābhyām vṛddhikaraiḥ
Dativevṛddhikarāya vṛddhikarābhyām vṛddhikarebhyaḥ
Ablativevṛddhikarāt vṛddhikarābhyām vṛddhikarebhyaḥ
Genitivevṛddhikarasya vṛddhikarayoḥ vṛddhikarāṇām
Locativevṛddhikare vṛddhikarayoḥ vṛddhikareṣu

Compound vṛddhikara -

Adverb -vṛddhikaram -vṛddhikarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria