Declension table of ?vṛddhijīvikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vṛddhijīvikā | vṛddhijīvike | vṛddhijīvikāḥ |
Vocative | vṛddhijīvike | vṛddhijīvike | vṛddhijīvikāḥ |
Accusative | vṛddhijīvikām | vṛddhijīvike | vṛddhijīvikāḥ |
Instrumental | vṛddhijīvikayā | vṛddhijīvikābhyām | vṛddhijīvikābhiḥ |
Dative | vṛddhijīvikāyai | vṛddhijīvikābhyām | vṛddhijīvikābhyaḥ |
Ablative | vṛddhijīvikāyāḥ | vṛddhijīvikābhyām | vṛddhijīvikābhyaḥ |
Genitive | vṛddhijīvikāyāḥ | vṛddhijīvikayoḥ | vṛddhijīvikānām |
Locative | vṛddhijīvikāyām | vṛddhijīvikayoḥ | vṛddhijīvikāsu |