Declension table of ?vṛddhijīvikā

Deva

FeminineSingularDualPlural
Nominativevṛddhijīvikā vṛddhijīvike vṛddhijīvikāḥ
Vocativevṛddhijīvike vṛddhijīvike vṛddhijīvikāḥ
Accusativevṛddhijīvikām vṛddhijīvike vṛddhijīvikāḥ
Instrumentalvṛddhijīvikayā vṛddhijīvikābhyām vṛddhijīvikābhiḥ
Dativevṛddhijīvikāyai vṛddhijīvikābhyām vṛddhijīvikābhyaḥ
Ablativevṛddhijīvikāyāḥ vṛddhijīvikābhyām vṛddhijīvikābhyaḥ
Genitivevṛddhijīvikāyāḥ vṛddhijīvikayoḥ vṛddhijīvikānām
Locativevṛddhijīvikāyām vṛddhijīvikayoḥ vṛddhijīvikāsu

Adverb -vṛddhijīvikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria