Declension table of ?vṛddhijīvanā

Deva

FeminineSingularDualPlural
Nominativevṛddhijīvanā vṛddhijīvane vṛddhijīvanāḥ
Vocativevṛddhijīvane vṛddhijīvane vṛddhijīvanāḥ
Accusativevṛddhijīvanām vṛddhijīvane vṛddhijīvanāḥ
Instrumentalvṛddhijīvanayā vṛddhijīvanābhyām vṛddhijīvanābhiḥ
Dativevṛddhijīvanāyai vṛddhijīvanābhyām vṛddhijīvanābhyaḥ
Ablativevṛddhijīvanāyāḥ vṛddhijīvanābhyām vṛddhijīvanābhyaḥ
Genitivevṛddhijīvanāyāḥ vṛddhijīvanayoḥ vṛddhijīvanānām
Locativevṛddhijīvanāyām vṛddhijīvanayoḥ vṛddhijīvanāsu

Adverb -vṛddhijīvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria