Declension table of ?vṛddhijīvana

Deva

NeuterSingularDualPlural
Nominativevṛddhijīvanam vṛddhijīvane vṛddhijīvanāni
Vocativevṛddhijīvana vṛddhijīvane vṛddhijīvanāni
Accusativevṛddhijīvanam vṛddhijīvane vṛddhijīvanāni
Instrumentalvṛddhijīvanena vṛddhijīvanābhyām vṛddhijīvanaiḥ
Dativevṛddhijīvanāya vṛddhijīvanābhyām vṛddhijīvanebhyaḥ
Ablativevṛddhijīvanāt vṛddhijīvanābhyām vṛddhijīvanebhyaḥ
Genitivevṛddhijīvanasya vṛddhijīvanayoḥ vṛddhijīvanānām
Locativevṛddhijīvane vṛddhijīvanayoḥ vṛddhijīvaneṣu

Compound vṛddhijīvana -

Adverb -vṛddhijīvanam -vṛddhijīvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria