Declension table of ?vṛddhijīvana

Deva

MasculineSingularDualPlural
Nominativevṛddhijīvanaḥ vṛddhijīvanau vṛddhijīvanāḥ
Vocativevṛddhijīvana vṛddhijīvanau vṛddhijīvanāḥ
Accusativevṛddhijīvanam vṛddhijīvanau vṛddhijīvanān
Instrumentalvṛddhijīvanena vṛddhijīvanābhyām vṛddhijīvanaiḥ vṛddhijīvanebhiḥ
Dativevṛddhijīvanāya vṛddhijīvanābhyām vṛddhijīvanebhyaḥ
Ablativevṛddhijīvanāt vṛddhijīvanābhyām vṛddhijīvanebhyaḥ
Genitivevṛddhijīvanasya vṛddhijīvanayoḥ vṛddhijīvanānām
Locativevṛddhijīvane vṛddhijīvanayoḥ vṛddhijīvaneṣu

Compound vṛddhijīvana -

Adverb -vṛddhijīvanam -vṛddhijīvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria