Declension table of ?vṛddhijīvakā

Deva

FeminineSingularDualPlural
Nominativevṛddhijīvakā vṛddhijīvake vṛddhijīvakāḥ
Vocativevṛddhijīvake vṛddhijīvake vṛddhijīvakāḥ
Accusativevṛddhijīvakām vṛddhijīvake vṛddhijīvakāḥ
Instrumentalvṛddhijīvakayā vṛddhijīvakābhyām vṛddhijīvakābhiḥ
Dativevṛddhijīvakāyai vṛddhijīvakābhyām vṛddhijīvakābhyaḥ
Ablativevṛddhijīvakāyāḥ vṛddhijīvakābhyām vṛddhijīvakābhyaḥ
Genitivevṛddhijīvakāyāḥ vṛddhijīvakayoḥ vṛddhijīvakānām
Locativevṛddhijīvakāyām vṛddhijīvakayoḥ vṛddhijīvakāsu

Adverb -vṛddhijīvakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria