Declension table of ?vṛddhijīvaka

Deva

NeuterSingularDualPlural
Nominativevṛddhijīvakam vṛddhijīvake vṛddhijīvakāni
Vocativevṛddhijīvaka vṛddhijīvake vṛddhijīvakāni
Accusativevṛddhijīvakam vṛddhijīvake vṛddhijīvakāni
Instrumentalvṛddhijīvakena vṛddhijīvakābhyām vṛddhijīvakaiḥ
Dativevṛddhijīvakāya vṛddhijīvakābhyām vṛddhijīvakebhyaḥ
Ablativevṛddhijīvakāt vṛddhijīvakābhyām vṛddhijīvakebhyaḥ
Genitivevṛddhijīvakasya vṛddhijīvakayoḥ vṛddhijīvakānām
Locativevṛddhijīvake vṛddhijīvakayoḥ vṛddhijīvakeṣu

Compound vṛddhijīvaka -

Adverb -vṛddhijīvakam -vṛddhijīvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria