Declension table of ?vṛddhidā

Deva

FeminineSingularDualPlural
Nominativevṛddhidā vṛddhide vṛddhidāḥ
Vocativevṛddhide vṛddhide vṛddhidāḥ
Accusativevṛddhidām vṛddhide vṛddhidāḥ
Instrumentalvṛddhidayā vṛddhidābhyām vṛddhidābhiḥ
Dativevṛddhidāyai vṛddhidābhyām vṛddhidābhyaḥ
Ablativevṛddhidāyāḥ vṛddhidābhyām vṛddhidābhyaḥ
Genitivevṛddhidāyāḥ vṛddhidayoḥ vṛddhidānām
Locativevṛddhidāyām vṛddhidayoḥ vṛddhidāsu

Adverb -vṛddhidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria