Declension table of ?vṛddhida

Deva

NeuterSingularDualPlural
Nominativevṛddhidam vṛddhide vṛddhidāni
Vocativevṛddhida vṛddhide vṛddhidāni
Accusativevṛddhidam vṛddhide vṛddhidāni
Instrumentalvṛddhidena vṛddhidābhyām vṛddhidaiḥ
Dativevṛddhidāya vṛddhidābhyām vṛddhidebhyaḥ
Ablativevṛddhidāt vṛddhidābhyām vṛddhidebhyaḥ
Genitivevṛddhidasya vṛddhidayoḥ vṛddhidānām
Locativevṛddhide vṛddhidayoḥ vṛddhideṣu

Compound vṛddhida -

Adverb -vṛddhidam -vṛddhidāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria