Declension table of ?vṛddhida

Deva

MasculineSingularDualPlural
Nominativevṛddhidaḥ vṛddhidau vṛddhidāḥ
Vocativevṛddhida vṛddhidau vṛddhidāḥ
Accusativevṛddhidam vṛddhidau vṛddhidān
Instrumentalvṛddhidena vṛddhidābhyām vṛddhidaiḥ vṛddhidebhiḥ
Dativevṛddhidāya vṛddhidābhyām vṛddhidebhyaḥ
Ablativevṛddhidāt vṛddhidābhyām vṛddhidebhyaḥ
Genitivevṛddhidasya vṛddhidayoḥ vṛddhidānām
Locativevṛddhide vṛddhidayoḥ vṛddhideṣu

Compound vṛddhida -

Adverb -vṛddhidam -vṛddhidāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria