Declension table of vṛddhi

Deva

MasculineSingularDualPlural
Nominativevṛddhiḥ vṛddhī vṛddhayaḥ
Vocativevṛddhe vṛddhī vṛddhayaḥ
Accusativevṛddhim vṛddhī vṛddhīn
Instrumentalvṛddhinā vṛddhibhyām vṛddhibhiḥ
Dativevṛddhaye vṛddhibhyām vṛddhibhyaḥ
Ablativevṛddheḥ vṛddhibhyām vṛddhibhyaḥ
Genitivevṛddheḥ vṛddhyoḥ vṛddhīnām
Locativevṛddhau vṛddhyoḥ vṛddhiṣu

Compound vṛddhi -

Adverb -vṛddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria