Declension table of vṛddhi

Deva

FeminineSingularDualPlural
Nominativevṛddhiḥ vṛddhī vṛddhayaḥ
Vocativevṛddhe vṛddhī vṛddhayaḥ
Accusativevṛddhim vṛddhī vṛddhīḥ
Instrumentalvṛddhyā vṛddhibhyām vṛddhibhiḥ
Dativevṛddhyai vṛddhaye vṛddhibhyām vṛddhibhyaḥ
Ablativevṛddhyāḥ vṛddheḥ vṛddhibhyām vṛddhibhyaḥ
Genitivevṛddhyāḥ vṛddheḥ vṛddhyoḥ vṛddhīnām
Locativevṛddhyām vṛddhau vṛddhyoḥ vṛddhiṣu

Compound vṛddhi -

Adverb -vṛddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria