Declension table of ?vṛddhaśocis

Deva

NeuterSingularDualPlural
Nominativevṛddhaśociḥ vṛddhaśociṣī vṛddhaśocīṃṣi
Vocativevṛddhaśociḥ vṛddhaśociṣī vṛddhaśocīṃṣi
Accusativevṛddhaśociḥ vṛddhaśociṣī vṛddhaśocīṃṣi
Instrumentalvṛddhaśociṣā vṛddhaśocirbhyām vṛddhaśocirbhiḥ
Dativevṛddhaśociṣe vṛddhaśocirbhyām vṛddhaśocirbhyaḥ
Ablativevṛddhaśociṣaḥ vṛddhaśocirbhyām vṛddhaśocirbhyaḥ
Genitivevṛddhaśociṣaḥ vṛddhaśociṣoḥ vṛddhaśociṣām
Locativevṛddhaśociṣi vṛddhaśociṣoḥ vṛddhaśociḥṣu

Compound vṛddhaśocis -

Adverb -vṛddhaśocis

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria