Declension table of ?vṛddhaśīlin

Deva

NeuterSingularDualPlural
Nominativevṛddhaśīli vṛddhaśīlinī vṛddhaśīlīni
Vocativevṛddhaśīlin vṛddhaśīli vṛddhaśīlinī vṛddhaśīlīni
Accusativevṛddhaśīli vṛddhaśīlinī vṛddhaśīlīni
Instrumentalvṛddhaśīlinā vṛddhaśīlibhyām vṛddhaśīlibhiḥ
Dativevṛddhaśīline vṛddhaśīlibhyām vṛddhaśīlibhyaḥ
Ablativevṛddhaśīlinaḥ vṛddhaśīlibhyām vṛddhaśīlibhyaḥ
Genitivevṛddhaśīlinaḥ vṛddhaśīlinoḥ vṛddhaśīlinām
Locativevṛddhaśīlini vṛddhaśīlinoḥ vṛddhaśīliṣu

Compound vṛddhaśīli -

Adverb -vṛddhaśīli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria