Declension table of ?vṛddhaśīlin

Deva

MasculineSingularDualPlural
Nominativevṛddhaśīlī vṛddhaśīlinau vṛddhaśīlinaḥ
Vocativevṛddhaśīlin vṛddhaśīlinau vṛddhaśīlinaḥ
Accusativevṛddhaśīlinam vṛddhaśīlinau vṛddhaśīlinaḥ
Instrumentalvṛddhaśīlinā vṛddhaśīlibhyām vṛddhaśīlibhiḥ
Dativevṛddhaśīline vṛddhaśīlibhyām vṛddhaśīlibhyaḥ
Ablativevṛddhaśīlinaḥ vṛddhaśīlibhyām vṛddhaśīlibhyaḥ
Genitivevṛddhaśīlinaḥ vṛddhaśīlinoḥ vṛddhaśīlinām
Locativevṛddhaśīlini vṛddhaśīlinoḥ vṛddhaśīliṣu

Compound vṛddhaśīli -

Adverb -vṛddhaśīli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria