Declension table of ?vṛddhaśavas

Deva

NeuterSingularDualPlural
Nominativevṛddhaśavat vṛddhaśoṣī vṛddhaśavāṃsi
Vocativevṛddhaśavat vṛddhaśoṣī vṛddhaśavāṃsi
Accusativevṛddhaśavat vṛddhaśoṣī vṛddhaśavāṃsi
Instrumentalvṛddhaśoṣā vṛddhaśavadbhyām vṛddhaśavadbhiḥ
Dativevṛddhaśoṣe vṛddhaśavadbhyām vṛddhaśavadbhyaḥ
Ablativevṛddhaśoṣaḥ vṛddhaśavadbhyām vṛddhaśavadbhyaḥ
Genitivevṛddhaśoṣaḥ vṛddhaśoṣoḥ vṛddhaśoṣām
Locativevṛddhaśoṣi vṛddhaśoṣoḥ vṛddhaśavatsu

Compound vṛddhaśavat -

Adverb -vṛddhaśavat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria