Declension table of ?vṛddhaśaunakī

Deva

FeminineSingularDualPlural
Nominativevṛddhaśaunakī vṛddhaśaunakyau vṛddhaśaunakyaḥ
Vocativevṛddhaśaunaki vṛddhaśaunakyau vṛddhaśaunakyaḥ
Accusativevṛddhaśaunakīm vṛddhaśaunakyau vṛddhaśaunakīḥ
Instrumentalvṛddhaśaunakyā vṛddhaśaunakībhyām vṛddhaśaunakībhiḥ
Dativevṛddhaśaunakyai vṛddhaśaunakībhyām vṛddhaśaunakībhyaḥ
Ablativevṛddhaśaunakyāḥ vṛddhaśaunakībhyām vṛddhaśaunakībhyaḥ
Genitivevṛddhaśaunakyāḥ vṛddhaśaunakyoḥ vṛddhaśaunakīnām
Locativevṛddhaśaunakyām vṛddhaśaunakyoḥ vṛddhaśaunakīṣu

Compound vṛddhaśaunaki - vṛddhaśaunakī -

Adverb -vṛddhaśaunaki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria