Declension table of ?vṛddhaśaṅkhasmṛti

Deva

FeminineSingularDualPlural
Nominativevṛddhaśaṅkhasmṛtiḥ vṛddhaśaṅkhasmṛtī vṛddhaśaṅkhasmṛtayaḥ
Vocativevṛddhaśaṅkhasmṛte vṛddhaśaṅkhasmṛtī vṛddhaśaṅkhasmṛtayaḥ
Accusativevṛddhaśaṅkhasmṛtim vṛddhaśaṅkhasmṛtī vṛddhaśaṅkhasmṛtīḥ
Instrumentalvṛddhaśaṅkhasmṛtyā vṛddhaśaṅkhasmṛtibhyām vṛddhaśaṅkhasmṛtibhiḥ
Dativevṛddhaśaṅkhasmṛtyai vṛddhaśaṅkhasmṛtaye vṛddhaśaṅkhasmṛtibhyām vṛddhaśaṅkhasmṛtibhyaḥ
Ablativevṛddhaśaṅkhasmṛtyāḥ vṛddhaśaṅkhasmṛteḥ vṛddhaśaṅkhasmṛtibhyām vṛddhaśaṅkhasmṛtibhyaḥ
Genitivevṛddhaśaṅkhasmṛtyāḥ vṛddhaśaṅkhasmṛteḥ vṛddhaśaṅkhasmṛtyoḥ vṛddhaśaṅkhasmṛtīnām
Locativevṛddhaśaṅkhasmṛtyām vṛddhaśaṅkhasmṛtau vṛddhaśaṅkhasmṛtyoḥ vṛddhaśaṅkhasmṛtiṣu

Compound vṛddhaśaṅkhasmṛti -

Adverb -vṛddhaśaṅkhasmṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria