Declension table of ?vṛddhaśaṅkha

Deva

MasculineSingularDualPlural
Nominativevṛddhaśaṅkhaḥ vṛddhaśaṅkhau vṛddhaśaṅkhāḥ
Vocativevṛddhaśaṅkha vṛddhaśaṅkhau vṛddhaśaṅkhāḥ
Accusativevṛddhaśaṅkham vṛddhaśaṅkhau vṛddhaśaṅkhān
Instrumentalvṛddhaśaṅkhena vṛddhaśaṅkhābhyām vṛddhaśaṅkhaiḥ vṛddhaśaṅkhebhiḥ
Dativevṛddhaśaṅkhāya vṛddhaśaṅkhābhyām vṛddhaśaṅkhebhyaḥ
Ablativevṛddhaśaṅkhāt vṛddhaśaṅkhābhyām vṛddhaśaṅkhebhyaḥ
Genitivevṛddhaśaṅkhasya vṛddhaśaṅkhayoḥ vṛddhaśaṅkhānām
Locativevṛddhaśaṅkhe vṛddhaśaṅkhayoḥ vṛddhaśaṅkheṣu

Compound vṛddhaśaṅkha -

Adverb -vṛddhaśaṅkham -vṛddhaśaṅkhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria