Declension table of ?vṛddhaśabdaratnaśekhara

Deva

MasculineSingularDualPlural
Nominativevṛddhaśabdaratnaśekharaḥ vṛddhaśabdaratnaśekharau vṛddhaśabdaratnaśekharāḥ
Vocativevṛddhaśabdaratnaśekhara vṛddhaśabdaratnaśekharau vṛddhaśabdaratnaśekharāḥ
Accusativevṛddhaśabdaratnaśekharam vṛddhaśabdaratnaśekharau vṛddhaśabdaratnaśekharān
Instrumentalvṛddhaśabdaratnaśekhareṇa vṛddhaśabdaratnaśekharābhyām vṛddhaśabdaratnaśekharaiḥ vṛddhaśabdaratnaśekharebhiḥ
Dativevṛddhaśabdaratnaśekharāya vṛddhaśabdaratnaśekharābhyām vṛddhaśabdaratnaśekharebhyaḥ
Ablativevṛddhaśabdaratnaśekharāt vṛddhaśabdaratnaśekharābhyām vṛddhaśabdaratnaśekharebhyaḥ
Genitivevṛddhaśabdaratnaśekharasya vṛddhaśabdaratnaśekharayoḥ vṛddhaśabdaratnaśekharāṇām
Locativevṛddhaśabdaratnaśekhare vṛddhaśabdaratnaśekharayoḥ vṛddhaśabdaratnaśekhareṣu

Compound vṛddhaśabdaratnaśekhara -

Adverb -vṛddhaśabdaratnaśekharam -vṛddhaśabdaratnaśekharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria