Declension table of ?vṛddhaśākalya

Deva

MasculineSingularDualPlural
Nominativevṛddhaśākalyaḥ vṛddhaśākalyau vṛddhaśākalyāḥ
Vocativevṛddhaśākalya vṛddhaśākalyau vṛddhaśākalyāḥ
Accusativevṛddhaśākalyam vṛddhaśākalyau vṛddhaśākalyān
Instrumentalvṛddhaśākalyena vṛddhaśākalyābhyām vṛddhaśākalyaiḥ vṛddhaśākalyebhiḥ
Dativevṛddhaśākalyāya vṛddhaśākalyābhyām vṛddhaśākalyebhyaḥ
Ablativevṛddhaśākalyāt vṛddhaśākalyābhyām vṛddhaśākalyebhyaḥ
Genitivevṛddhaśākalyasya vṛddhaśākalyayoḥ vṛddhaśākalyānām
Locativevṛddhaśākalye vṛddhaśākalyayoḥ vṛddhaśākalyeṣu

Compound vṛddhaśākalya -

Adverb -vṛddhaśākalyam -vṛddhaśākalyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria