Declension table of ?vṛddhayuvati

Deva

FeminineSingularDualPlural
Nominativevṛddhayuvatiḥ vṛddhayuvatī vṛddhayuvatayaḥ
Vocativevṛddhayuvate vṛddhayuvatī vṛddhayuvatayaḥ
Accusativevṛddhayuvatim vṛddhayuvatī vṛddhayuvatīḥ
Instrumentalvṛddhayuvatyā vṛddhayuvatibhyām vṛddhayuvatibhiḥ
Dativevṛddhayuvatyai vṛddhayuvataye vṛddhayuvatibhyām vṛddhayuvatibhyaḥ
Ablativevṛddhayuvatyāḥ vṛddhayuvateḥ vṛddhayuvatibhyām vṛddhayuvatibhyaḥ
Genitivevṛddhayuvatyāḥ vṛddhayuvateḥ vṛddhayuvatyoḥ vṛddhayuvatīnām
Locativevṛddhayuvatyām vṛddhayuvatau vṛddhayuvatyoḥ vṛddhayuvatiṣu

Compound vṛddhayuvati -

Adverb -vṛddhayuvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria