Declension table of ?vṛddhayogaśataka

Deva

NeuterSingularDualPlural
Nominativevṛddhayogaśatakam vṛddhayogaśatake vṛddhayogaśatakāni
Vocativevṛddhayogaśataka vṛddhayogaśatake vṛddhayogaśatakāni
Accusativevṛddhayogaśatakam vṛddhayogaśatake vṛddhayogaśatakāni
Instrumentalvṛddhayogaśatakena vṛddhayogaśatakābhyām vṛddhayogaśatakaiḥ
Dativevṛddhayogaśatakāya vṛddhayogaśatakābhyām vṛddhayogaśatakebhyaḥ
Ablativevṛddhayogaśatakāt vṛddhayogaśatakābhyām vṛddhayogaśatakebhyaḥ
Genitivevṛddhayogaśatakasya vṛddhayogaśatakayoḥ vṛddhayogaśatakānām
Locativevṛddhayogaśatake vṛddhayogaśatakayoḥ vṛddhayogaśatakeṣu

Compound vṛddhayogaśataka -

Adverb -vṛddhayogaśatakam -vṛddhayogaśatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria