Declension table of ?vṛddhayogataraṅgiṇī

Deva

FeminineSingularDualPlural
Nominativevṛddhayogataraṅgiṇī vṛddhayogataraṅgiṇyau vṛddhayogataraṅgiṇyaḥ
Vocativevṛddhayogataraṅgiṇi vṛddhayogataraṅgiṇyau vṛddhayogataraṅgiṇyaḥ
Accusativevṛddhayogataraṅgiṇīm vṛddhayogataraṅgiṇyau vṛddhayogataraṅgiṇīḥ
Instrumentalvṛddhayogataraṅgiṇyā vṛddhayogataraṅgiṇībhyām vṛddhayogataraṅgiṇībhiḥ
Dativevṛddhayogataraṅgiṇyai vṛddhayogataraṅgiṇībhyām vṛddhayogataraṅgiṇībhyaḥ
Ablativevṛddhayogataraṅgiṇyāḥ vṛddhayogataraṅgiṇībhyām vṛddhayogataraṅgiṇībhyaḥ
Genitivevṛddhayogataraṅgiṇyāḥ vṛddhayogataraṅgiṇyoḥ vṛddhayogataraṅgiṇīnām
Locativevṛddhayogataraṅgiṇyām vṛddhayogataraṅgiṇyoḥ vṛddhayogataraṅgiṇīṣu

Compound vṛddhayogataraṅgiṇi - vṛddhayogataraṅgiṇī -

Adverb -vṛddhayogataraṅgiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria