Declension table of ?vṛddhayoṣit

Deva

FeminineSingularDualPlural
Nominativevṛddhayoṣit vṛddhayoṣitau vṛddhayoṣitaḥ
Vocativevṛddhayoṣit vṛddhayoṣitau vṛddhayoṣitaḥ
Accusativevṛddhayoṣitam vṛddhayoṣitau vṛddhayoṣitaḥ
Instrumentalvṛddhayoṣitā vṛddhayoṣidbhyām vṛddhayoṣidbhiḥ
Dativevṛddhayoṣite vṛddhayoṣidbhyām vṛddhayoṣidbhyaḥ
Ablativevṛddhayoṣitaḥ vṛddhayoṣidbhyām vṛddhayoṣidbhyaḥ
Genitivevṛddhayoṣitaḥ vṛddhayoṣitoḥ vṛddhayoṣitām
Locativevṛddhayoṣiti vṛddhayoṣitoḥ vṛddhayoṣitsu

Compound vṛddhayoṣit -

Adverb -vṛddhayoṣit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria