Declension table of ?vṛddhayavana

Deva

MasculineSingularDualPlural
Nominativevṛddhayavanaḥ vṛddhayavanau vṛddhayavanāḥ
Vocativevṛddhayavana vṛddhayavanau vṛddhayavanāḥ
Accusativevṛddhayavanam vṛddhayavanau vṛddhayavanān
Instrumentalvṛddhayavanena vṛddhayavanābhyām vṛddhayavanaiḥ vṛddhayavanebhiḥ
Dativevṛddhayavanāya vṛddhayavanābhyām vṛddhayavanebhyaḥ
Ablativevṛddhayavanāt vṛddhayavanābhyām vṛddhayavanebhyaḥ
Genitivevṛddhayavanasya vṛddhayavanayoḥ vṛddhayavanānām
Locativevṛddhayavane vṛddhayavanayoḥ vṛddhayavaneṣu

Compound vṛddhayavana -

Adverb -vṛddhayavanam -vṛddhayavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria