Declension table of ?vṛddhavīvadhā

Deva

FeminineSingularDualPlural
Nominativevṛddhavīvadhā vṛddhavīvadhe vṛddhavīvadhāḥ
Vocativevṛddhavīvadhe vṛddhavīvadhe vṛddhavīvadhāḥ
Accusativevṛddhavīvadhām vṛddhavīvadhe vṛddhavīvadhāḥ
Instrumentalvṛddhavīvadhayā vṛddhavīvadhābhyām vṛddhavīvadhābhiḥ
Dativevṛddhavīvadhāyai vṛddhavīvadhābhyām vṛddhavīvadhābhyaḥ
Ablativevṛddhavīvadhāyāḥ vṛddhavīvadhābhyām vṛddhavīvadhābhyaḥ
Genitivevṛddhavīvadhāyāḥ vṛddhavīvadhayoḥ vṛddhavīvadhānām
Locativevṛddhavīvadhāyām vṛddhavīvadhayoḥ vṛddhavīvadhāsu

Adverb -vṛddhavīvadham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria