Declension table of ?vṛddhavibhītaka

Deva

MasculineSingularDualPlural
Nominativevṛddhavibhītakaḥ vṛddhavibhītakau vṛddhavibhītakāḥ
Vocativevṛddhavibhītaka vṛddhavibhītakau vṛddhavibhītakāḥ
Accusativevṛddhavibhītakam vṛddhavibhītakau vṛddhavibhītakān
Instrumentalvṛddhavibhītakena vṛddhavibhītakābhyām vṛddhavibhītakaiḥ vṛddhavibhītakebhiḥ
Dativevṛddhavibhītakāya vṛddhavibhītakābhyām vṛddhavibhītakebhyaḥ
Ablativevṛddhavibhītakāt vṛddhavibhītakābhyām vṛddhavibhītakebhyaḥ
Genitivevṛddhavibhītakasya vṛddhavibhītakayoḥ vṛddhavibhītakānām
Locativevṛddhavibhītake vṛddhavibhītakayoḥ vṛddhavibhītakeṣu

Compound vṛddhavibhītaka -

Adverb -vṛddhavibhītakam -vṛddhavibhītakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria