Declension table of ?vṛddhaviṣṇu

Deva

MasculineSingularDualPlural
Nominativevṛddhaviṣṇuḥ vṛddhaviṣṇū vṛddhaviṣṇavaḥ
Vocativevṛddhaviṣṇo vṛddhaviṣṇū vṛddhaviṣṇavaḥ
Accusativevṛddhaviṣṇum vṛddhaviṣṇū vṛddhaviṣṇūn
Instrumentalvṛddhaviṣṇunā vṛddhaviṣṇubhyām vṛddhaviṣṇubhiḥ
Dativevṛddhaviṣṇave vṛddhaviṣṇubhyām vṛddhaviṣṇubhyaḥ
Ablativevṛddhaviṣṇoḥ vṛddhaviṣṇubhyām vṛddhaviṣṇubhyaḥ
Genitivevṛddhaviṣṇoḥ vṛddhaviṣṇvoḥ vṛddhaviṣṇūnām
Locativevṛddhaviṣṇau vṛddhaviṣṇvoḥ vṛddhaviṣṇuṣu

Compound vṛddhaviṣṇu -

Adverb -vṛddhaviṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria