Declension table of ?vṛddhavega

Deva

NeuterSingularDualPlural
Nominativevṛddhavegam vṛddhavege vṛddhavegāni
Vocativevṛddhavega vṛddhavege vṛddhavegāni
Accusativevṛddhavegam vṛddhavege vṛddhavegāni
Instrumentalvṛddhavegena vṛddhavegābhyām vṛddhavegaiḥ
Dativevṛddhavegāya vṛddhavegābhyām vṛddhavegebhyaḥ
Ablativevṛddhavegāt vṛddhavegābhyām vṛddhavegebhyaḥ
Genitivevṛddhavegasya vṛddhavegayoḥ vṛddhavegānām
Locativevṛddhavege vṛddhavegayoḥ vṛddhavegeṣu

Compound vṛddhavega -

Adverb -vṛddhavegam -vṛddhavegāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria