Declension table of ?vṛddhavega

Deva

MasculineSingularDualPlural
Nominativevṛddhavegaḥ vṛddhavegau vṛddhavegāḥ
Vocativevṛddhavega vṛddhavegau vṛddhavegāḥ
Accusativevṛddhavegam vṛddhavegau vṛddhavegān
Instrumentalvṛddhavegena vṛddhavegābhyām vṛddhavegaiḥ vṛddhavegebhiḥ
Dativevṛddhavegāya vṛddhavegābhyām vṛddhavegebhyaḥ
Ablativevṛddhavegāt vṛddhavegābhyām vṛddhavegebhyaḥ
Genitivevṛddhavegasya vṛddhavegayoḥ vṛddhavegānām
Locativevṛddhavege vṛddhavegayoḥ vṛddhavegeṣu

Compound vṛddhavega -

Adverb -vṛddhavegam -vṛddhavegāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria