Declension table of ?vṛddhavayas

Deva

NeuterSingularDualPlural
Nominativevṛddhavayaḥ vṛddhavayasī vṛddhavayāṃsi
Vocativevṛddhavayaḥ vṛddhavayasī vṛddhavayāṃsi
Accusativevṛddhavayaḥ vṛddhavayasī vṛddhavayāṃsi
Instrumentalvṛddhavayasā vṛddhavayobhyām vṛddhavayobhiḥ
Dativevṛddhavayase vṛddhavayobhyām vṛddhavayobhyaḥ
Ablativevṛddhavayasaḥ vṛddhavayobhyām vṛddhavayobhyaḥ
Genitivevṛddhavayasaḥ vṛddhavayasoḥ vṛddhavayasām
Locativevṛddhavayasi vṛddhavayasoḥ vṛddhavayaḥsu

Compound vṛddhavayas -

Adverb -vṛddhavayas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria