Declension table of ?vṛddhavayas

Deva

MasculineSingularDualPlural
Nominativevṛddhavayān vṛddhavayāṃsau vṛddhavayāṃsaḥ
Vocativevṛddhavayan vṛddhavayāṃsau vṛddhavayāṃsaḥ
Accusativevṛddhavayāṃsam vṛddhavayāṃsau vṛddhavayasaḥ
Instrumentalvṛddhavayasā vṛddhavayobhyām vṛddhavayobhiḥ
Dativevṛddhavayase vṛddhavayobhyām vṛddhavayobhyaḥ
Ablativevṛddhavayasaḥ vṛddhavayobhyām vṛddhavayobhyaḥ
Genitivevṛddhavayasaḥ vṛddhavayasoḥ vṛddhavayasām
Locativevṛddhavayasi vṛddhavayasoḥ vṛddhavayaḥsu

Compound vṛddhavayas -

Adverb -vṛddhavayas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria