Declension table of ?vṛddhavasiṣṭha

Deva

MasculineSingularDualPlural
Nominativevṛddhavasiṣṭhaḥ vṛddhavasiṣṭhau vṛddhavasiṣṭhāḥ
Vocativevṛddhavasiṣṭha vṛddhavasiṣṭhau vṛddhavasiṣṭhāḥ
Accusativevṛddhavasiṣṭham vṛddhavasiṣṭhau vṛddhavasiṣṭhān
Instrumentalvṛddhavasiṣṭhena vṛddhavasiṣṭhābhyām vṛddhavasiṣṭhaiḥ vṛddhavasiṣṭhebhiḥ
Dativevṛddhavasiṣṭhāya vṛddhavasiṣṭhābhyām vṛddhavasiṣṭhebhyaḥ
Ablativevṛddhavasiṣṭhāt vṛddhavasiṣṭhābhyām vṛddhavasiṣṭhebhyaḥ
Genitivevṛddhavasiṣṭhasya vṛddhavasiṣṭhayoḥ vṛddhavasiṣṭhānām
Locativevṛddhavasiṣṭhe vṛddhavasiṣṭhayoḥ vṛddhavasiṣṭheṣu

Compound vṛddhavasiṣṭha -

Adverb -vṛddhavasiṣṭham -vṛddhavasiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria