Declension table of ?vṛddhavāhana

Deva

MasculineSingularDualPlural
Nominativevṛddhavāhanaḥ vṛddhavāhanau vṛddhavāhanāḥ
Vocativevṛddhavāhana vṛddhavāhanau vṛddhavāhanāḥ
Accusativevṛddhavāhanam vṛddhavāhanau vṛddhavāhanān
Instrumentalvṛddhavāhanena vṛddhavāhanābhyām vṛddhavāhanaiḥ vṛddhavāhanebhiḥ
Dativevṛddhavāhanāya vṛddhavāhanābhyām vṛddhavāhanebhyaḥ
Ablativevṛddhavāhanāt vṛddhavāhanābhyām vṛddhavāhanebhyaḥ
Genitivevṛddhavāhanasya vṛddhavāhanayoḥ vṛddhavāhanānām
Locativevṛddhavāhane vṛddhavāhanayoḥ vṛddhavāhaneṣu

Compound vṛddhavāhana -

Adverb -vṛddhavāhanam -vṛddhavāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria