Declension table of ?vṛddhavāgbhaṭa

Deva

MasculineSingularDualPlural
Nominativevṛddhavāgbhaṭaḥ vṛddhavāgbhaṭau vṛddhavāgbhaṭāḥ
Vocativevṛddhavāgbhaṭa vṛddhavāgbhaṭau vṛddhavāgbhaṭāḥ
Accusativevṛddhavāgbhaṭam vṛddhavāgbhaṭau vṛddhavāgbhaṭān
Instrumentalvṛddhavāgbhaṭena vṛddhavāgbhaṭābhyām vṛddhavāgbhaṭaiḥ vṛddhavāgbhaṭebhiḥ
Dativevṛddhavāgbhaṭāya vṛddhavāgbhaṭābhyām vṛddhavāgbhaṭebhyaḥ
Ablativevṛddhavāgbhaṭāt vṛddhavāgbhaṭābhyām vṛddhavāgbhaṭebhyaḥ
Genitivevṛddhavāgbhaṭasya vṛddhavāgbhaṭayoḥ vṛddhavāgbhaṭānām
Locativevṛddhavāgbhaṭe vṛddhavāgbhaṭayoḥ vṛddhavāgbhaṭeṣu

Compound vṛddhavāgbhaṭa -

Adverb -vṛddhavāgbhaṭam -vṛddhavāgbhaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria