Declension table of ?vṛddhavādin

Deva

MasculineSingularDualPlural
Nominativevṛddhavādī vṛddhavādinau vṛddhavādinaḥ
Vocativevṛddhavādin vṛddhavādinau vṛddhavādinaḥ
Accusativevṛddhavādinam vṛddhavādinau vṛddhavādinaḥ
Instrumentalvṛddhavādinā vṛddhavādibhyām vṛddhavādibhiḥ
Dativevṛddhavādine vṛddhavādibhyām vṛddhavādibhyaḥ
Ablativevṛddhavādinaḥ vṛddhavādibhyām vṛddhavādibhyaḥ
Genitivevṛddhavādinaḥ vṛddhavādinoḥ vṛddhavādinām
Locativevṛddhavādini vṛddhavādinoḥ vṛddhavādiṣu

Compound vṛddhavādi -

Adverb -vṛddhavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria