Declension table of ?vṛddhavādasūri

Deva

MasculineSingularDualPlural
Nominativevṛddhavādasūriḥ vṛddhavādasūrī vṛddhavādasūrayaḥ
Vocativevṛddhavādasūre vṛddhavādasūrī vṛddhavādasūrayaḥ
Accusativevṛddhavādasūrim vṛddhavādasūrī vṛddhavādasūrīn
Instrumentalvṛddhavādasūriṇā vṛddhavādasūribhyām vṛddhavādasūribhiḥ
Dativevṛddhavādasūraye vṛddhavādasūribhyām vṛddhavādasūribhyaḥ
Ablativevṛddhavādasūreḥ vṛddhavādasūribhyām vṛddhavādasūribhyaḥ
Genitivevṛddhavādasūreḥ vṛddhavādasūryoḥ vṛddhavādasūrīṇām
Locativevṛddhavādasūrau vṛddhavādasūryoḥ vṛddhavādasūriṣu

Compound vṛddhavādasūri -

Adverb -vṛddhavādasūri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria