Declension table of ?vṛddhavṛṣṇiya

Deva

NeuterSingularDualPlural
Nominativevṛddhavṛṣṇiyam vṛddhavṛṣṇiye vṛddhavṛṣṇiyāni
Vocativevṛddhavṛṣṇiya vṛddhavṛṣṇiye vṛddhavṛṣṇiyāni
Accusativevṛddhavṛṣṇiyam vṛddhavṛṣṇiye vṛddhavṛṣṇiyāni
Instrumentalvṛddhavṛṣṇiyena vṛddhavṛṣṇiyābhyām vṛddhavṛṣṇiyaiḥ
Dativevṛddhavṛṣṇiyāya vṛddhavṛṣṇiyābhyām vṛddhavṛṣṇiyebhyaḥ
Ablativevṛddhavṛṣṇiyāt vṛddhavṛṣṇiyābhyām vṛddhavṛṣṇiyebhyaḥ
Genitivevṛddhavṛṣṇiyasya vṛddhavṛṣṇiyayoḥ vṛddhavṛṣṇiyānām
Locativevṛddhavṛṣṇiye vṛddhavṛṣṇiyayoḥ vṛddhavṛṣṇiyeṣu

Compound vṛddhavṛṣṇiya -

Adverb -vṛddhavṛṣṇiyam -vṛddhavṛṣṇiyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria