Declension table of ?vṛddhavṛṣṇa

Deva

NeuterSingularDualPlural
Nominativevṛddhavṛṣṇam vṛddhavṛṣṇe vṛddhavṛṣṇāni
Vocativevṛddhavṛṣṇa vṛddhavṛṣṇe vṛddhavṛṣṇāni
Accusativevṛddhavṛṣṇam vṛddhavṛṣṇe vṛddhavṛṣṇāni
Instrumentalvṛddhavṛṣṇena vṛddhavṛṣṇābhyām vṛddhavṛṣṇaiḥ
Dativevṛddhavṛṣṇāya vṛddhavṛṣṇābhyām vṛddhavṛṣṇebhyaḥ
Ablativevṛddhavṛṣṇāt vṛddhavṛṣṇābhyām vṛddhavṛṣṇebhyaḥ
Genitivevṛddhavṛṣṇasya vṛddhavṛṣṇayoḥ vṛddhavṛṣṇānām
Locativevṛddhavṛṣṇe vṛddhavṛṣṇayoḥ vṛddhavṛṣṇeṣu

Compound vṛddhavṛṣṇa -

Adverb -vṛddhavṛṣṇam -vṛddhavṛṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria