Declension table of ?vṛddhavṛṣṇa

Deva

MasculineSingularDualPlural
Nominativevṛddhavṛṣṇaḥ vṛddhavṛṣṇau vṛddhavṛṣṇāḥ
Vocativevṛddhavṛṣṇa vṛddhavṛṣṇau vṛddhavṛṣṇāḥ
Accusativevṛddhavṛṣṇam vṛddhavṛṣṇau vṛddhavṛṣṇān
Instrumentalvṛddhavṛṣṇena vṛddhavṛṣṇābhyām vṛddhavṛṣṇaiḥ vṛddhavṛṣṇebhiḥ
Dativevṛddhavṛṣṇāya vṛddhavṛṣṇābhyām vṛddhavṛṣṇebhyaḥ
Ablativevṛddhavṛṣṇāt vṛddhavṛṣṇābhyām vṛddhavṛṣṇebhyaḥ
Genitivevṛddhavṛṣṇasya vṛddhavṛṣṇayoḥ vṛddhavṛṣṇānām
Locativevṛddhavṛṣṇe vṛddhavṛṣṇayoḥ vṛddhavṛṣṇeṣu

Compound vṛddhavṛṣṇa -

Adverb -vṛddhavṛṣṇam -vṛddhavṛṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria