Declension table of ?vṛddhatama

Deva

NeuterSingularDualPlural
Nominativevṛddhatamam vṛddhatame vṛddhatamāni
Vocativevṛddhatama vṛddhatame vṛddhatamāni
Accusativevṛddhatamam vṛddhatame vṛddhatamāni
Instrumentalvṛddhatamena vṛddhatamābhyām vṛddhatamaiḥ
Dativevṛddhatamāya vṛddhatamābhyām vṛddhatamebhyaḥ
Ablativevṛddhatamāt vṛddhatamābhyām vṛddhatamebhyaḥ
Genitivevṛddhatamasya vṛddhatamayoḥ vṛddhatamānām
Locativevṛddhatame vṛddhatamayoḥ vṛddhatameṣu

Compound vṛddhatama -

Adverb -vṛddhatamam -vṛddhatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria